वांछित मन्त्र चुनें

अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ । स॒द्यो दि॑दिष्ट॒ तान्व॑: स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥

अंग्रेज़ी लिप्यंतरण

adhīn nv atra saptatiṁ ca sapta ca | sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ ||

पद पाठ

अधि॑ इत् । नु । अत्र॑ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ । स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । माय॒वः ॥ १०.९३.१५

ऋग्वेद » मण्डल:10» सूक्त:93» मन्त्र:15 | अष्टक:8» अध्याय:4» वर्ग:28» मन्त्र:5 | मण्डल:10» अनुवाक:8» मन्त्र:15


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अत्र) इस शरीर में (तान्वः) परमेश्वर तनुसम्बन्धी (सप्ततिं-च सप्त च) ७७ संख्यावाली प्रधान नाड़ियों को (सद्यः-इत्-अधि दिदिष्ट) शरीरोत्पत्ति के साथ ही अधिष्ठित करता है, नियुक्त करता है (पार्थ्यः-सद्यः-दिदिष्ट) कठोर हड्डी सम्बन्धी विभक्तियों को उसी समय ही अधिष्ठित करता है, नियुक्त करता है (मायवः-सद्यः-दिदिष्ट) वाणीसम्बन्धी  वर्णरूप-अक्षररूप विभागों को उसी समय अधिष्ठित करता है, नियुक्त करता है ॥१५॥
भावार्थभाषाः - परमात्मा शरीरोत्पत्ति के साथ उसके अन्दर नाड़ियों हड्डियों के विभागों स्तरों और वाणी के उच्चारणस्थानों तथा क्रमों को नियुक्त करता है ॥१५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अत्र) अस्मिन् शरीरे (तान्वः) परमेश्वरस्तनुसम्बन्धिनीः “एकवचनं छान्दसम्” (सप्ततिं-च सप्त च) सप्तसप्ततिसंख्याकाः प्रधाननाडीः (सद्यः-इत्-अधि दिदिष्ट) तत्कालमेव-शरीरोत्पत्ति-समकालमेव शरीरेऽधिष्ठापयति-नियोजयति (पार्थ्यः सद्यः-दिदिष्ट) पृथिसम्बन्धिनीः कठोराऽस्थिसंबन्धिनीर्विभक्तीस्तदेवाधिष्ठापयति-नियोजयति (मायवः सद्यः-दिदिष्ट) वाचः सम्बन्धिनीः ‘मायुः वाङ्नाम’ [निघ० १।११] विभक्ती-वर्णात्मकीस्तदैवाधिष्ठापयति-नियोजयति ॥१५॥